अमरकोषसम्पद्

         

केसर (पुं-नपुं) == बकुलः

एतस्य कलिका गन्धफली स्यादथ केसरे 
वनौषधिवर्गः 2.4.64.1.2

पर्यायपदानि
 एतस्य कलिका गन्धफली स्यादथ केसरे।
 बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

 केसर (पुं-नपुं)
 बकुल (पुं)
अर्थान्तरम्
 करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्।
 पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥
 चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः।

 केसर (पुं-नपुं) - पद्मकेसरः 1.10.43.1
 केसर (पुं) - पुन्नागः 2.4.25.2
 केसर (पुं) - चाम्पेयः 2.4.65.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue