अमरकोषसम्पद्

         

केसर (पुं) == चाम्पेयः

चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः 
वनौषधिवर्गः 2.4.65.1.2

पर्यायपदानि
 चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः।

 चाम्पेय (पुं)
 केसर (पुं)
 नागकेसर (पुं)
 काञ्चनाह्वय (पुं)
अर्थान्तरम्
 करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्।
 पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥
 एतस्य कलिका गन्धफली स्यादथ केसरे।

 केसर (पुं-नपुं) - पद्मकेसरः 1.10.43.1
 केसर (पुं) - पुन्नागः 2.4.25.2
 केसर (पुं-नपुं) - बकुलः 2.4.64.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue