अमरकोषसम्पद्

         

वन्ध्य (वि) == ऋतावपि फलरहितसस्यः

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली 
वनौषधिवर्गः 2.4.7.1.1

पर्यायपदानि
 वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली।

 वन्ध्य (वि)
 अफल (वि)
 अवकेशिन् (वि)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue