अमरकोषसम्पद्

         

फली (वि) == फलसहितवृक्षः

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली 
वनौषधिवर्गः 2.4.7.1.6

पर्यायपदानि
 वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली।

 फलवत् (वि)
 फलिन् (वि)
 फली (वि)
अर्थान्तरम्
 लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली॥

 फली (स्त्री) - प्रियङ्गुवृक्षः 2.4.55.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue