अमरकोषसम्पद्

         

मदन (पुं) == धत्तूरः

मातुलो मदनश्चास्य फले मातुलपुत्रकः 
वनौषधिवर्गः 2.4.78.1.2

पर्यायपदानि
 उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥
 मातुलो मदनश्चास्य फले मातुलपुत्रकः।

 उन्मत्त (पुं)
 कितव (पुं)
 धूर्त (पुं)
 धत्तूर (पुं)
 कनकाह्वय (पुं)
 मातुल (पुं)
 मदन (पुं)
अर्थान्तरम्
 मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः।
 शल्यश्च मदने शक्रपादपः पारिभद्रकः।

 मदन (पुं) - कामदेवः 1.1.25.1
 मदन (पुं) - मयनफलवृक्षः 2.4.53.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue