अमरकोषसम्पद्

         

स्थाणु (पुं-नपुं) == शाखापत्ररहिततरुः

स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः 
वनौषधिवर्गः 2.4.8.2.1

पर्यायपदानि
 स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

 स्थाणु (पुं-नपुं)
 ध्रुव (पुं)
 शङ्कु (पुं)
अर्थान्तरम्
 व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः।

 स्थाणु (पुं) - शिवः 1.1.34.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue