अमरकोषसम्पद्

         

स्तम्ब (पुं) == स्कन्धरहितवृक्षः

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता  
वनौषधिवर्गः 2.4.9.1.1

पर्यायपदानि
 अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता ।

 स्तम्ब (पुं)
 गुल्म (पुं)
अर्थान्तरम्
 धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥

 स्तम्ब (पुं) - यवादीनां मूलम् 2.9.21.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue