अमरकोषसम्पद्

         

लता (स्त्री) == लता

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता  
वनौषधिवर्गः 2.4.9.1.5

पर्यायपदानि
 अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता ।

 वल्ली (स्त्री)
 व्रतति (स्त्री)
 लता (स्त्री)
अर्थान्तरम्
 समे शाखालते स्कन्धशाखाशाले शिफाजटे।
 मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः।
 पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता।
 लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली॥
 अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता।

 लता (स्त्री) - शाखा 2.4.11.1
 लता (स्त्री) - प्रियङ्गुवृक्षः 2.4.55.2
 लता (स्त्री) - कुन्दभेदः 2.4.72.1
 लता (स्त्री) - स्पृक्का 2.4.133.1
 लता (स्त्री) - ज्योतिष्मती 2.4.150.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue