अमरकोषसम्पद्

         

कोल (पुं) == वराहः

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः 
सिंहादिवर्गः 2.5.2.1.4

पर्यायपदानि
 वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः।
 दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥

 वराह (पुं)
 सूकर (पुं)
 घृष्टि (पुं)
 कोल (पुं)
 पोत्रिन् (पुं)
 किरि (पुं)
 किटि (पुं)
 दंष्ट्रिन् (पुं)
 घोणिन् (पुं)
 स्तब्धरोमन् (पुं)
 क्रोड (पुं)
 भूदार (पुं)
अर्थान्तरम्
 उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।
 कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले॥

 कोल (पुं) - तृणादिनिर्मिततरणसाधनम् 1.10.11.1
 कोल (नपुं) - बदरीफलम् 2.4.36.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue