अमरकोषसम्पद्

         

प्लव (पुं) == पक्षिजातिविशेषः

तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः 
सिंहादिवर्गः 2.5.34.2.4

पर्यायपदानि
 तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥
 तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः।
 कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः॥

 हारीत (पुं)
 मद्गु (पुं)
 कारण्डव (पुं)
 प्लव (पुं)
 तित्तिरि (पुं)
 कुक्कुभ (पुं)
 लाव (पुं)
 जीवञ्जीव (पुं)
 कोरक (पुं)
 कोयष्टिक (पुं)
 टिट्टिभक (पुं)
 वर्तक (पुं)
 वर्तिक (पुं)
अर्थान्तरम्
 उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।
 भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः।
 चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥
 प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च।

 प्लव (पुं) - तृणादिनिर्मिततरणसाधनम् 1.10.11.1
 प्लव (पुं) - मण्डूकः 1.10.24.1
 प्लव (नपुं) - कैवर्तीमुस्तकम् 2.4.132.1
 प्लव (पुं) - चण्डालः 2.10.19.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue