अमरकोषसम्पद्

         

पुरुष (पुं) == पुरुषः

स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः 
मनुष्यवर्गः 2.6.1.2.3

पर्यायपदानि
 स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

 पुमाम्स (पुं)
 पञ्चजन (पुं)
 पुरुष (पुं)
 पूरुष (पुं)
 नर (पुं)
अर्थान्तरम्
 क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्।
 पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥
 सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

 पुरुष (पुं) - आत्मा 1.4.29.1
 पुरुष (पुं) - पुन्नागः 2.4.25.2
 पुरुष (पुं) - मनुष्यः 3.3.219.5
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue