अमरकोषसम्पद्

         

रक्त (नपुं) == कुङ्कुमम्

रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् 
मनुष्यवर्गः 2.6.124.2.1

पर्यायपदानि
 द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम्॥
 काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने।
 रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्॥

 कुङ्कुम (नपुं)
 काश्मीरजन्मन् (नपुं)
 अग्निशिख (नपुं)
 वर (नपुं)
 बाह्लीक (नपुं)
 पीतन (नपुं)
 रक्त (नपुं)
 सङ्कोच (नपुं)
 पिशुन (नपुं)
 धीरन् (नपुं)
 लोहितचन्दन (नपुं)
अर्थान्तरम्
 लोहितो रोहितो रक्तः शोणः कोकनदच्छविः।
 रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्।
 त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च।

 रक्त (पुं) - रक्तवर्णः 1.5.15.1
 रक्त (नपुं) - रक्तम् 2.6.64.1
 रक्त (वि) - नील्यादिरागिः 3.3.80.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue