अमरकोषसम्पद्

         

शयन (नपुं) == शय्या

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः 
मनुष्यवर्गः 2.6.138.1.1

पर्यायपदानि
 उपधानं तूपबर्हः शय्यायां शयनीयवत्॥
 शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः।

 शय्या (स्त्री)
 शयनीय (नपुं)
 शयन (नपुं)
अर्थान्तरम्
 स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

 शयन (नपुं) - निद्रा 1.7.36.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue