अमरकोषसम्पद्

         

कौलटेय (पुं) == सत्या भिक्षार्थमटन्त्याः पुत्रः

तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः 
मनुष्यवर्गः 2.6.27.1.2

पर्यायपदानि
 तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः।

 कौलटिनेय (पुं)
 कौलटेय (पुं)
अर्थान्तरम्
 कौलटेरः कौलटेयो भिक्षुकी तु सती यदि॥

 कौलटेय (पुं) - कुलटायाः पुत्रः 2.6.26.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue