अमरकोषसम्पद्

         

क्षय (पुं) == राजयक्ष्मा

क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः 
मनुष्यवर्गः 2.6.51.2.1

पर्यायपदानि
 क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 क्षय (पुं)
 शोष (पुं)
 यक्ष्मन् (पुं)
अर्थान्तरम्
 संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि॥
 क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्॥
 आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया॥
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।

 क्षय (पुं) - प्रलयः 1.4.22.2
 क्षय (पुं) - अष्टवर्गाणां क्षयः 2.8.19.2
 क्षय (पुं) - अपचयः 3.2.7.2
 क्षय (पुं) - गृहम् 3.3.146.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue