अमरकोषसम्पद्

         

विकृत (वि) == रोगी

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः 
मनुष्यवर्गः 2.6.58.1.4

पर्यायपदानि
 ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः।
 आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥

 आमयाविन् (वि)
 विकृत (वि)
 व्याधित (वि)
 अपटु (वि)
 आतुर (वि)
 अभ्यमित (वि)
 अभ्यान्त (वि)
अर्थान्तरम्
 हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।

 विकृत (वि) - बीभत्सरसः 1.7.19.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue