अमरकोषसम्पद्

         

उन्मत्त (वि) == वातकृतचित्तविभ्रमः

उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी 
मनुष्यवर्गः 2.6.60.2.1

पर्यायपदानि
 उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी॥

 उन्मत्त (वि)
 उन्मादवत् (वि)
अर्थान्तरम्
 उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

 उन्मत्त (पुं) - धत्तूरः 2.4.77.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue