अमरकोषसम्पद्

         

तुन्दिल (वि) == उन्नतनाभियुक्तपुरुषः

न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ 
मनुष्यवर्गः 2.6.61.1.3

पर्यायपदानि
 न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ।

 वृद्धनाभि (वि)
 तुन्दिल (वि)
 तुन्दिभ (वि)
अर्थान्तरम्
 तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥

 तुन्दिल (पुं) - स्थूलोदरः 2.6.44.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue