अमरकोषसम्पद्

         

अन्ध (वि) == अचक्षुष्कः

किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ 
मनुष्यवर्गः 2.6.61.2.3

पर्यायपदानि
 किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ॥

 अन्ध (वि)
 अदृश् (वि)
अर्थान्तरम्
 भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।

 अन्ध (पुं) - सिद्धान्नम् 2.9.48.2
 अन्ध (नपुं) - अन्धकारः 3.3.103.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue