अमरकोषसम्पद्

         

शुक्र (नपुं) == रेतस्

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च 
मनुष्यवर्गः 2.6.62.1.1

पर्यायपदानि
 शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च।

 शुक्र (नपुं)
 तेजस् (नपुं)
 रेतस् (नपुं)
 बीज (नपुं)
 वीर्य (नपुं)
 इन्द्रिय (नपुं)
अर्थान्तरम्
 सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः।
 शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः।
 रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः।
 वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्।

 शुक्र (पुं) - अग्निः 1.1.56.1
 शुक्र (पुं) - आग्नेयदिशायाः ग्रहः 1.3.3.2
 शुक्र (पुं) - शुक्राचार्यः 1.3.25.1
 शुक्र (पुं) - ज्येष्ठमासः 1.4.16.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue