अमरकोषसम्पद्

         

रक्त (नपुं) == रक्तम्

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् 
मनुष्यवर्गः 2.6.64.1.5

पर्यायपदानि
 रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्।

 रुधिर (नपुं)
 असृज् (नपुं)
 लोहित (नपुं)
 अस्र (नपुं)
 रक्त (नपुं)
 क्षतज (नपुं)
 शोणित (नपुं)
अर्थान्तरम्
 लोहितो रोहितो रक्तः शोणः कोकनदच्छविः।
 रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्॥
 त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च।

 रक्त (पुं) - रक्तवर्णः 1.5.15.1
 रक्त (नपुं) - कुङ्कुमम् 2.6.124.2
 रक्त (वि) - नील्यादिरागिः 3.3.80.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue