अमरकोषसम्पद्

         

कनिष्ठा (स्त्री) == कनिष्ठाङ्गुली

मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् 
मनुष्यवर्गः 2.6.82.2.3

पर्यायपदानि
 मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्॥

 कनिष्ठा (स्त्री)
अर्थान्तरम्
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

 कनिष्ठा (वि) - अल्पम् 3.3.41.2
 कनिष्ठा (वि) - अतियुवा 3.3.41.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue