अमरकोषसम्पद्

         

नासा (स्त्री) == नासिका

क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका 
मनुष्यवर्गः 2.6.89.2.4

पर्यायपदानि
 क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

 घ्राण (नपुं)
 गन्धवहा (स्त्री)
 घोणा (स्त्री)
 नासा (स्त्री)
 नासिका (स्त्री)
अर्थान्तरम्
 अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम्॥

 नासा (स्त्री) - द्वारस्तम्भोपरिस्थितदारुः 2.2.13.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue