अमरकोषसम्पद्

         

अस्र (नपुं) == अश्रुः

दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च 
मनुष्यवर्गः 2.6.93.2.6

पर्यायपदानि
 दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

 अस्रु (नपुं)
 नेत्राम्बु (नपुं)
 रोदन (नपुं)
 अस्र (नपुं)
 अश्रु (नपुं)
अर्थान्तरम्
 किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः।
 रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्।
 प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि।

 अस्र (नपुं) - किरणः 1.3.33.1
 अस्र (नपुं) - रक्तम् 2.6.64.1
 अस्र (पुं) - केशः 3.3.165.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue