अमरकोषसम्पद्

         

चिकुर (पुं) == केशः

चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः 
मनुष्यवर्गः 2.6.95.2.1

पर्यायपदानि
 चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

 चिकुर (पुं)
 कुन्तल (पुं)
 बाल (पुं)
 कच (पुं)
 केश (पुं)
 शिरोरुह (पुं)
अर्थान्तरम्
 शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ।

 चिकुर (वि) - दोषमनिश्चित्य वधादिकमाचरः 3.1.46.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue