अमरकोषसम्पद्

         

प्रणीत (पुं) == संस्कृताग्निः

अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः 
ब्रह्मवर्गः 2.7.20.1.2

पर्यायपदानि
 अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः।

 प्रणीत (पुं)
अर्थान्तरम्
 प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्॥

 प्रणीत (वि) - पाकेन संस्कृतव्यञ्जनादिः 2.9.45.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue