अमरकोषसम्पद्

         

साधु (वि) == कुलीनः

महाकुलकुलीनार्यसभ्यसज्जनसाधवः 
ब्रह्मवर्गः 2.7.3.1.6

पर्यायपदानि
 महाकुलकुलीनार्यसभ्यसज्जनसाधवः।

 महाकुल (पुं)
 कुलीन (वि)
 आर्य (पुं)
 सभ्य (पुं)
 सज्जन (पुं)
 साधु (वि)
अर्थान्तरम्
 सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्।
 विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥

 साधु (वि) - मनोरमम् 3.1.52.1
 साधु (वि) - रम्यम् 3.3.101.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue