अमरकोषसम्पद्

         

मुख्य (पुं) == आद्यविधिः

मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः 
ब्रह्मवर्गः 2.7.40.1.1

पर्यायपदानि
 मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः।

 मुख्य (पुं)
अर्थान्तरम्
 मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्॥

 मुख्य (वि) - श्रेष्ठम् 3.1.57.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue