अमरकोषसम्पद्

         

प्राण (पुं) == सामर्थ्यम्

शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता 
क्षत्रियवर्गः 2.8.102.2.3

पर्यायपदानि
 द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च।
 शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

 द्रविण (नपुं)
 तरस् (नपुं)
 सहस् (नपुं)
 बल (नपुं)
 शौर्य (नपुं)
 स्थामन् (नपुं)
 शुष्म (नपुं)
 शक्ति (स्त्री)
 पराक्रम (पुं)
 प्राण (पुं)
अर्थान्तरम्
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।
 पूंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम्॥
 वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥

 प्राण (पुं) - शरीरवायुः 1.1.63.3
 प्राण (पुं) - पञ्चवायवः 2.8.119.2
 प्राण (पुं) - गन्धरसः 2.9.104.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue