अमरकोषसम्पद्

         

प्रेत (वि) == मृतः

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः 
क्षत्रियवर्गः 2.8.117.1.4

पर्यायपदानि
 परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः।
 मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्॥

 परासु (वि)
 प्राप्तपञ्चत्व (वि)
 परेत (वि)
 प्रेत (वि)
 संस्थित (वि)
 मृत (वि)
 प्रमीत (वि)
अर्थान्तरम्
 प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः॥

 प्रेत (पुं) - नरकस्थप्राणी 1.9.2.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue