अमरकोषसम्पद्

         

प्रमीत (वि) == मृतः

मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् 
क्षत्रियवर्गः 2.8.117.2.2

पर्यायपदानि
 परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः।
 मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्॥

 परासु (वि)
 प्राप्तपञ्चत्व (वि)
 परेत (वि)
 प्रेत (वि)
 संस्थित (वि)
 मृत (वि)
 प्रमीत (वि)
अर्थान्तरम्
 वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते॥

 प्रमीत (वि) - यज्ञहतपशुः 2.7.26.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue