अमरकोषसम्पद्

         

मित्र (पुं) == मित्रम्

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् 
क्षत्रियवर्गः 2.8.12.1.4

पर्यायपदानि
 वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्।
 स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

 मित्र (पुं)
 सखि (पुं)
 सुहृद् (पुं)
 सुहृद् (पुं)
अर्थान्तरम्
 द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।
 विषयानन्तरो राजा शत्रुर्मित्रमतः परम्॥

 मित्र (पुं) - सूर्यः 1.3.30.1
 मित्र (नपुं) - शत्रुराज्याव्यवहितराजा 2.8.9.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue