अमरकोषसम्पद्

         

स्पश (पुं) == चारपुरुषः

यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः 
क्षत्रियवर्गः 2.8.13.1.5

पर्यायपदानि
 यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः।
 चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ॥

 यथार्हवर्ण (पुं)
 प्रणिधि (पुं)
 अपसर्प (पुं)
 चर (पुं)
 स्पश (पुं)
 चार (पुं)
 गूढपुरुष (पुं)
अर्थान्तरम्
 द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ॥

 स्पश (पुं) - अभिमरः 3.3.214.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue