अमरकोषसम्पद्

         

भजमान (वि) == न्यायादनपेतद्रव्यम्

युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् 
क्षत्रियवर्गः 2.8.24.2.4

पर्यायपदानि
 युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्॥
 न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्।

 युक्त (वि)
 औपयिक (वि)
 लभ्य (वि)
 भजमान (वि)
 अभिनीत (वि)
 न्याय्य (वि)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue