अमरकोषसम्पद्

         

मत्त (पुं) == मत्तगजः

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ 
क्षत्रियवर्गः 2.8.36.1.3

पर्यायपदानि
 प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ।

 प्रभिन्न (पुं)
 गर्जित (पुं)
 मत्त (पुं)
अर्थान्तरम्
 हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः।
 मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

 मत्त (वि) - उन्मत्तः 3.1.23.2
 मत्त (वि) - प्रमुदितः 3.1.103.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue