अमरकोषसम्पद्

         

कक्ष्या (स्त्री) == गजमध्यबन्धनचर्मरज्जुः

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे 
क्षत्रियवर्गः 2.8.42.1.2

पर्यायपदानि
 दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे।

 दूष्या (स्त्री)
 कक्ष्या (स्त्री)
 वरत्रा (स्त्री)
अर्थान्तरम्
 कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

 कक्ष्या (स्त्री) - हर्म्यादेः प्रकोष्ठम् 3.3.158.2
 कक्ष्या (स्त्री) - स्त्रीकटीभूषणम् 3.3.158.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue