अमरकोषसम्पद्

         

सित (पुं) == शुक्लाश्वः

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः 
क्षत्रियवर्गः 2.8.46.1.3

पर्यायपदानि
 पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः।

 सित (पुं)
 कर्क (पुं)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्।
 पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

 सित (पुं) - शुक्लवर्णः 1.5.13.1
 सित (वि) - बद्धः 3.1.95.1
 सित (वि) - समाप्तः 3.1.98.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue