अमरकोषसम्पद्

         

प्रधान (नपुं) == प्रधानोद्योगस्थाः

महामात्राः प्रधानानि पुरोधास्तु पुरोहितः 
क्षत्रियवर्गः 2.8.5.1.2

पर्यायपदानि
 महामात्राः प्रधानानि पुरोधास्तु पुरोहितः।

 महामात्र (पुं)
 प्रधान (नपुं)
अर्थान्तरम्
 क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्।
 क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः।
 प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

 प्रधान (नपुं) - माया 1.4.29.1
 प्रधान (नपुं) - श्रेष्ठम् 3.1.57.1
 प्रधान (नपुं) - परमात्मा 3.3.122.2
 प्रधान (नपुं) - बुद्धिः 3.3.122.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue