अमरकोषसम्पद्

         

सव्येष्ठ (पुं) == सारथिः

सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः 
क्षत्रियवर्गः 2.8.60.1.1

पर्यायपदानि
 नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥
 सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः।

 नियन्तृ (पुं)
 प्राजितृ (पुं)
 यन्तृ (पुं)
 सूत (पुं)
 क्षन्त्रृ (पुं)
 सारथि (पुं)
 सव्येष्ठ (पुं)
 दक्षिणस्थ (पुं)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue