अमरकोषसम्पद्

         

गुल्म (पुं) == गुल्मसेना

सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः 
क्षत्रियवर्गः 2.8.81.1.2

पर्यायपदानि
 सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः।

 गुल्म (पुं)
अर्थान्तरम्
 अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता ।
 अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा।
 गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

 गुल्म (पुं) - स्कन्धरहितवृक्षः 2.4.9.1
 गुल्म (पुं) - कुक्षिवामपार्श्वेमांसपिण्डः 2.6.66.1
 गुल्म (पुं) - गुल्मरोगः 3.3.142.2
 गुल्म (पुं) - तरुमूलम् 3.3.142.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue