अमरकोषसम्पद्

         

निरस्त (वि) == प्रक्षिप्तबाणः

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ 
क्षत्रियवर्गः 2.8.88.1.1

पर्यायपदानि
 निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ।

 निरस्त (वि)
अर्थान्तरम्
 लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्।
 प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः॥

 निरस्त (नपुं) - शीघ्रोच्चारितवचः 1.6.20.1
 निरस्त (वि) - निराकृतः 3.1.40.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue