अमरकोषसम्पद्

         

शल्य (पुं-नपुं) == बाणाग्रायुधविशेषः

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् 
क्षत्रियवर्गः 2.8.93.1.1

पर्यायपदानि
 वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्।

 शल्य (पुं-नपुं)
 शङ्कु (पुं)
अर्थान्तरम्
 शल्यश्च मदने शक्रपादपः पारिभद्रकः।
 श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्।

 शल्य (पुं) - मयनफलवृक्षः 2.4.53.1
 शल्य (पुं) - शल्यः 2.5.7.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue