अमरकोषसम्पद्

         

आसार (पुं) == सैन्यस्य सर्वतो व्याप्तिः

स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् 
क्षत्रियवर्गः 2.8.96.1.1

पर्यायपदानि
 स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्।

 आसार (पुं)
 प्रसरण (नपुं)
अर्थान्तरम्
 धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः॥

 आसार (पुं) - महावृष्टिः 1.3.11.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue