अमरकोषसम्पद्

         

पूत (वि) == अपनीतबुसधान्यम्

ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् 
वैश्यवर्गः 2.9.23.2.3

पर्यायपदानि
 ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्॥

 पूत (वि)
 बहुलीकृत (वि)
अर्थान्तरम्
 पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः।
 पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्॥

 पूत (पुं) - पवित्रः 2.7.45.1
 पूत (वि) - पवित्रः 3.1.55.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue