अमरकोषसम्पद्

         

शिग्रु (पुं) == वास्तुकादिशाकः

अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका 
वैश्यवर्गः 2.9.34.2.3

पर्यायपदानि
 अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

 शाक (पुं-नपुं)
 हरितक (नपुं)
 शिग्रु (पुं)
अर्थान्तरम्
 शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः।

 शिग्रु (पुं) - शिग्रुः 2.4.31.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue