अमरकोषसम्पद्

         

वितुन्नक (नपुं) == धान्यकम्

आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम् 
वैश्यवर्गः 2.9.37.2.4

पर्यायपदानि
 आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्॥
 कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम्।

 छत्रा (स्त्री)
 वितुन्नक (नपुं)
 कुस्तुम्बरु (नपुं)
 धान्याक (नपुं)
अर्थान्तरम्
 शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः॥
 तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके।

 वितुन्नक (पुं) - भूम्यामलकी 2.4.126.2
 वितुन्नक (नपुं) - तुत्थाञ्जनम् 2.9.101.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue