अमरकोषसम्पद्

         

प्रणीत (वि) == पाकेन संस्कृतव्यञ्जनादिः

प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् 
वैश्यवर्गः 2.9.45.2.1

पर्यायपदानि
 प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्॥

 प्रणीत (वि)
 उपसम्पन्न (वि)
अर्थान्तरम्
 अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः।

 प्रणीत (पुं) - संस्कृताग्निः 2.7.20.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue