अमरकोषसम्पद्

         

शोधित (वि) == केशकीटाद्यपनीयशोधितोन्नः

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे 
वैश्यवर्गः 2.9.46.1.4

पर्यायपदानि
 स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे।

 सम्मृष्ट (वि)
 शोधित (वि)
अर्थान्तरम्
 निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्।

 शोधित (वि) - अपनीतमलम् 3.1.56.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue