अमरकोषसम्पद्

         

भावित (वि) == ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः

चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते 
वैश्यवर्गः 2.9.46.2.4

पर्यायपदानि
 चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

 भावित (वि)
 वासित (वि)
अर्थान्तरम्
 चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु।
 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

 भावित (वि) - द्रव्यभावितवस्तु 2.6.134.1
 भावित (वि) - प्राप्तम् 3.1.104.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue