अमरकोषसम्पद्

         

वासित (वि) == ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः

चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते 
वैश्यवर्गः 2.9.46.2.5

पर्यायपदानि
 चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

 भावित (वि)
 वासित (वि)
अर्थान्तरम्
 कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्॥
 चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु।

 +वासित (नपुं) - पक्षिशब्दः 1.6.25.2
 वासित (वि) - द्रव्यभावितवस्तु 2.6.134.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue